Ganpati Bappa Quotes Sloka Mantra In Sanskrit
Festival Quotes

Ganpati Bappa Quotes Sloka Mantra In Sanskrit

All Hindus celebrate Ganesh Chaturthi to celebrate the birthday of Lord Ganapati. Everyone likes to post their pictures seeking blessings from Ganpati Bappa. If you are one of those people who are looking for ganpati bappa shloka mantra in sanskrit, then you are at the right place.

गणेश जी के संस्कृत श्लोक | Ganesh Shlokas In Sanskrit

गणेश जी के संस्कृत श्लोक | Ganesh Shlokas In Sanskrit
  • लम्बोदराय वै तुभ्यं सर्वोदरगताय च। अमायिने च मायाया आधाराय नमो नमः॥
  • मायातीताय भक्तानां कामपूराय ते नमः। सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते॥
  • जय विघ्नकृतामाद्या भक्तनिर्विघ्नकारक। अविघ्न विघ्नशमन महाविध्नैकविघ्नकृत्॥
  • सिद्धिबुद्धि पते नाथ सिद्धिबुद्धिप्रदायिने। मायिन मायिकेभ्यश्च मोहदाय नमो नमः॥
  • यतो बुद्धिरज्ञाननाशो मुमुक्षोः यतः सम्पदो भक्तसन्तोषिकाः स्युः। यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः।।
  • एकदंताय विद्‍महे। वक्रतुण्डाय धीमहि। तन्नो दंती प्रचोदयात।।
  • मूषिकवाहन् मोदकहस्त चामरकर्ण विलम्बित सूत्र। वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते।।
  • अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः। सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
  • त्रिलोकेश गुणातीत गुणक्षोम नमो नमः। त्रैलोक्यपालन विभो विश्वव्यापिन् नमो नमः॥
  • ऊँ नमो विघ्नराजाय सर्वसौख्यप्रदायिने। दुष्टारिष्टविनाशाय पराय परमात्मने॥

गणेश जी के संस्कृत मंत्र | Ganesh Mantra In Sanskrit

गणेश जी के संस्कृत मंत्र | Ganesh Mantra In Sanskrit
  • गजाननाय महसे प्रत्यूहतिमिरच्छिदे। अपारकरुणापूरतरङ्गितदृशे नमः।।
  • रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षकं। भक्तानामभयं कर्ता त्राता भव भवार्णवात्।।
  • विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धितायं। नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते।।
  • केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानिं। सृणिं वहन्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम्।।
  • नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम्ं। गजाननं भास्करमेकदन्तं लम्बोदरं वारिभावसनं च।।
  • द्वविमौ ग्रसते भूमिः सर्पो बिलशयानिवं। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्।।
  • शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये।।
  • एकदन्तं महाकायं लम्बोदरगजाननम्ं। विध्ननाशकरं देवं हेरम्बं प्रणमाम्यहम्।।
  • गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारु भक्षणम्ं। उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्।।
  • वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:। निर्विघ्नं कुरु मे देव शुभ कार्येषु सर्वदा।।

गणेश जी संस्कृत श्लोक

गणेश जी संस्कृत श्लोक
  • सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्। सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्॥
  • पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम्। भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्॥
  • तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम्। अनेकागमैः स्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः ॥
  • तमः स्तोमहारनं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम्। मुनिज्ञानकारं विदूरेविकारं सदा ब्रह्मरुपं गणेशं नमामः॥
  • आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्दम्। विध्नान्तकं विध्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया॥
  • सृजन्तं पालयन्तं च संहरन्तं निजेच्छया। सर्वविध्नहरं देवं मयूरेशं नमाम्यहम् ॥
  • पुराणपुरुषं देवं नानाक्रीडाकरं मुद्रा। मायाविनां दुर्विभावयं मयूरेशं नमाम्यहम्॥
  • सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्। सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्॥
  • परात्परं चिदानन्दं निर्विकारं हृदि स्थितम्। गुणातीतं गुणमयं मयूरेशं नमाम्यहम्॥
  • प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुगमम् उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम्॥

Ganesh Quotes in Sanskrit

Ganesh Quotes in Sanskrit
  • एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्। लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम्॥
  • नमस्ते गणनाथाय गणानां पतये नमः। भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक॥
  • पार्वतीनन्दनायैव देवानां पालकाय ते। सर्वेषां पूज्यदेहाय गणेशाय नमो नमः॥
  • अमेयाय च हेरम्ब परशुधारकाय ते। मूषक वाहनायैव विश्वेशाय नमो नमः॥
  • स्वनन्दवासिने तुभ्यं शिवस्य कुलदैवत। विष्णवादीनां विशेषेण कुलदेवताय ते नमः॥
  • अनेककोटिब्रह्याण्डनायकं जगदीश्वरम्। अनन्तविभवं विष्णु मयूरेशं नमाम्यहम्॥
  • मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः। अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः॥
  • अनन्तविभायैव परेषां पररुपिणे। शिवपुत्राय देवाय गुहाग्रजाय ते नमः॥
  • योगाकाराय सर्वेषां योगशान्तिप्रदाय च। ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते॥
  • गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते। विदेहेन च सर्वत्र संस्थिताय नमो नमः

Leave a Reply

Your email address will not be published. Required fields are marked *